शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शरीता / शरिता
शरीतारौ / शरितारौ
शरीतारः / शरितारः
मध्यम
शरीतासि / शरितासि
शरीतास्थः / शरितास्थः
शरीतास्थ / शरितास्थ
उत्तम
शरीतास्मि / शरितास्मि
शरीतास्वः / शरितास्वः
शरीतास्मः / शरितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शारिता / शरीता / शरिता
शारितारौ / शरीतारौ / शरितारौ
शारितारः / शरीतारः / शरितारः
मध्यम
शारितासे / शरीतासे / शरितासे
शारितासाथे / शरीतासाथे / शरितासाथे
शारिताध्वे / शरीताध्वे / शरिताध्वे
उत्तम
शारिताहे / शरीताहे / शरिताहे
शारितास्वहे / शरीतास्वहे / शरितास्वहे
शारितास्महे / शरीतास्महे / शरितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः