शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशारीत् / अशारीद्
अशारिष्टाम्
अशारिषुः
मध्यम
अशारीः
अशारिष्टम्
अशारिष्ट
उत्तम
अशारिषम्
अशारिष्व
अशारिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशारि
अशारिषाताम् / अशरीषाताम् / अशरिषाताम् / अशीर्षाताम्
अशारिषत / अशरीषत / अशरिषत / अशीर्षत
मध्यम
अशारिष्ठाः / अशरीष्ठाः / अशरिष्ठाः / अशीर्ष्ठाः
अशारिषाथाम् / अशरीषाथाम् / अशरिषाथाम् / अशीर्षाथाम्
अशारिढ्वम् / अशारिध्वम् / अशरीढ्वम् / अशरीध्वम् / अशरिढ्वम् / अशरिध्वम् / अशिर्ढ्वम्
उत्तम
अशारिषि / अशरीषि / अशरिषि / अशीर्षि
अशारिष्वहि / अशरीष्वहि / अशरिष्वहि / अशीर्ष्वहि
अशारिष्महि / अशरीष्महि / अशरिष्महि / अशीर्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः