शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शशार
शश्रतुः / शशरतुः
शश्रुः / शशरुः
मध्यम
शशरिथ
शश्रथुः / शशरथुः
शश्र / शशर
उत्तम
शशर / शशार
शश्रिव / शशरिव
शश्रिम / शशरिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शश्रे / शशरे
शश्राते / शशराते
शश्रिरे / शशरिरे
मध्यम
शश्रिषे / शशरिषे
शश्राथे / शशराथे
शश्रिढ्वे / शश्रिध्वे / शशरिढ्वे / शशरिध्वे
उत्तम
शश्रे / शशरे
शश्रिवहे / शशरिवहे
शश्रिमहे / शशरिमहे
 


सनादि प्रत्ययाः

उपसर्गाः