शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीर्यात् / शीर्याद्
शीर्यास्ताम्
शीर्यासुः
मध्यम
शीर्याः
शीर्यास्तम्
शीर्यास्त
उत्तम
शीर्यासम्
शीर्यास्व
शीर्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शारिषीष्ट / शरिषीष्ट / शीर्षीष्ट
शारिषीयास्ताम् / शरिषीयास्ताम् / शीर्षीयास्ताम्
शारिषीरन् / शरिषीरन् / शीर्षीरन्
मध्यम
शारिषीष्ठाः / शरिषीष्ठाः / शीर्षीष्ठाः
शारिषीयास्थाम् / शरिषीयास्थाम् / शीर्षीयास्थाम्
शारिषीढ्वम् / शारिषीध्वम् / शरिषीढ्वम् / शरिषीध्वम् / शीर्षीढ्वम्
उत्तम
शारिषीय / शरिषीय / शीर्षीय
शारिषीवहि / शरिषीवहि / शीर्षीवहि
शारिषीमहि / शरिषीमहि / शीर्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः