शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशुन्धयिष्यत् / अशुन्धयिष्यद्
अशुन्धयिष्यताम्
अशुन्धयिष्यन्
मध्यम
अशुन्धयिष्यः
अशुन्धयिष्यतम्
अशुन्धयिष्यत
उत्तम
अशुन्धयिष्यम्
अशुन्धयिष्याव
अशुन्धयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशुन्धयिष्यत
अशुन्धयिष्येताम्
अशुन्धयिष्यन्त
मध्यम
अशुन्धयिष्यथाः
अशुन्धयिष्येथाम्
अशुन्धयिष्यध्वम्
उत्तम
अशुन्धयिष्ये
अशुन्धयिष्यावहि
अशुन्धयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशुन्धिष्यत / अशुन्धयिष्यत
अशुन्धिष्येताम् / अशुन्धयिष्येताम्
अशुन्धिष्यन्त / अशुन्धयिष्यन्त
मध्यम
अशुन्धिष्यथाः / अशुन्धयिष्यथाः
अशुन्धिष्येथाम् / अशुन्धयिष्येथाम्
अशुन्धिष्यध्वम् / अशुन्धयिष्यध्वम्
उत्तम
अशुन्धिष्ये / अशुन्धयिष्ये
अशुन्धिष्यावहि / अशुन्धयिष्यावहि
अशुन्धिष्यामहि / अशुन्धयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः