शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्रतुः / शुन्धयांचक्रतुः / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्रुः / शुन्धयांचक्रुः / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
मध्यम
शुन्धयाञ्चकर्थ / शुन्धयांचकर्थ / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चक्रथुः / शुन्धयांचक्रथुः / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चक्र / शुन्धयांचक्र / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
उत्तम
शुन्धयाञ्चकर / शुन्धयांचकर / शुन्धयाञ्चकार / शुन्धयांचकार / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृव / शुन्धयांचकृव / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृम / शुन्धयांचकृम / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवतुः / शुन्धयांबभूवतुः / शुन्धयामासतुः
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूवुः / शुन्धयांबभूवुः / शुन्धयामासुः
मध्यम
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविथ / शुन्धयांबभूविथ / शुन्धयामासिथ
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवथुः / शुन्धयांबभूवथुः / शुन्धयामासथुः
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
उत्तम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूव / शुन्धयांबभूव / शुन्धयामास
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविव / शुन्धयांबभूविव / शुन्धयामासिव
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविम / शुन्धयांबभूविम / शुन्धयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवाते / शुन्धयांबभूवाते / शुन्धयामासाते
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूविरे / शुन्धयांबभूविरे / शुन्धयामासिरे
मध्यम
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविषे / शुन्धयांबभूविषे / शुन्धयामासिषे
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवाथे / शुन्धयांबभूवाथे / शुन्धयामासाथे
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूविध्वे / शुन्धयांबभूविध्वे / शुन्धयाम्बभूविढ्वे / शुन्धयांबभूविढ्वे / शुन्धयामासिध्वे
उत्तम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविवहे / शुन्धयांबभूविवहे / शुन्धयामासिवहे
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविमहे / शुन्धयांबभूविमहे / शुन्धयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः