शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शुन्ध्यात् / शुन्ध्याद्
शुन्ध्यास्ताम्
शुन्ध्यासुः
मध्यम
शुन्ध्याः
शुन्ध्यास्तम्
शुन्ध्यास्त
उत्तम
शुन्ध्यासम्
शुन्ध्यास्व
शुन्ध्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शुन्धयिषीष्ट
शुन्धयिषीयास्ताम्
शुन्धयिषीरन्
मध्यम
शुन्धयिषीष्ठाः
शुन्धयिषीयास्थाम्
शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
उत्तम
शुन्धयिषीय
शुन्धयिषीवहि
शुन्धयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शुन्धिषीष्ट / शुन्धयिषीष्ट
शुन्धिषीयास्ताम् / शुन्धयिषीयास्ताम्
शुन्धिषीरन् / शुन्धयिषीरन्
मध्यम
शुन्धिषीष्ठाः / शुन्धयिषीष्ठाः
शुन्धिषीयास्थाम् / शुन्धयिषीयास्थाम्
शुन्धिषीध्वम् / शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
उत्तम
शुन्धिषीय / शुन्धयिषीय
शुन्धिषीवहि / शुन्धयिषीवहि
शुन्धिषीमहि / शुन्धयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः