शील धातुरूपाणि - शील उपधारणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीलयाञ्चकार / शीलयांचकार / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
शीलयाञ्चक्रतुः / शीलयांचक्रतुः / शीलयाम्बभूवतुः / शीलयांबभूवतुः / शीलयामासतुः
शीलयाञ्चक्रुः / शीलयांचक्रुः / शीलयाम्बभूवुः / शीलयांबभूवुः / शीलयामासुः
मध्यम
शीलयाञ्चकर्थ / शीलयांचकर्थ / शीलयाम्बभूविथ / शीलयांबभूविथ / शीलयामासिथ
शीलयाञ्चक्रथुः / शीलयांचक्रथुः / शीलयाम्बभूवथुः / शीलयांबभूवथुः / शीलयामासथुः
शीलयाञ्चक्र / शीलयांचक्र / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
उत्तम
शीलयाञ्चकर / शीलयांचकर / शीलयाञ्चकार / शीलयांचकार / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
शीलयाञ्चकृव / शीलयांचकृव / शीलयाम्बभूविव / शीलयांबभूविव / शीलयामासिव
शीलयाञ्चकृम / शीलयांचकृम / शीलयाम्बभूविम / शीलयांबभूविम / शीलयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
शीलयाञ्चक्राते / शीलयांचक्राते / शीलयाम्बभूवतुः / शीलयांबभूवतुः / शीलयामासतुः
शीलयाञ्चक्रिरे / शीलयांचक्रिरे / शीलयाम्बभूवुः / शीलयांबभूवुः / शीलयामासुः
मध्यम
शीलयाञ्चकृषे / शीलयांचकृषे / शीलयाम्बभूविथ / शीलयांबभूविथ / शीलयामासिथ
शीलयाञ्चक्राथे / शीलयांचक्राथे / शीलयाम्बभूवथुः / शीलयांबभूवथुः / शीलयामासथुः
शीलयाञ्चकृढ्वे / शीलयांचकृढ्वे / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
उत्तम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूव / शीलयांबभूव / शीलयामास
शीलयाञ्चकृवहे / शीलयांचकृवहे / शीलयाम्बभूविव / शीलयांबभूविव / शीलयामासिव
शीलयाञ्चकृमहे / शीलयांचकृमहे / शीलयाम्बभूविम / शीलयांबभूविम / शीलयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूवे / शीलयांबभूवे / शीलयामाहे
शीलयाञ्चक्राते / शीलयांचक्राते / शीलयाम्बभूवाते / शीलयांबभूवाते / शीलयामासाते
शीलयाञ्चक्रिरे / शीलयांचक्रिरे / शीलयाम्बभूविरे / शीलयांबभूविरे / शीलयामासिरे
मध्यम
शीलयाञ्चकृषे / शीलयांचकृषे / शीलयाम्बभूविषे / शीलयांबभूविषे / शीलयामासिषे
शीलयाञ्चक्राथे / शीलयांचक्राथे / शीलयाम्बभूवाथे / शीलयांबभूवाथे / शीलयामासाथे
शीलयाञ्चकृढ्वे / शीलयांचकृढ्वे / शीलयाम्बभूविध्वे / शीलयांबभूविध्वे / शीलयाम्बभूविढ्वे / शीलयांबभूविढ्वे / शीलयामासिध्वे
उत्तम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूवे / शीलयांबभूवे / शीलयामाहे
शीलयाञ्चकृवहे / शीलयांचकृवहे / शीलयाम्बभूविवहे / शीलयांबभूविवहे / शीलयामासिवहे
शीलयाञ्चकृमहे / शीलयांचकृमहे / शीलयाम्बभूविमहे / शीलयांबभूविमहे / शीलयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः