शीक् + णिच् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शीकयति
शीकयतः
शीकयन्ति
मध्यम
शीकयसि
शीकयथः
शीकयथ
उत्तम
शीकयामि
शीकयावः
शीकयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीकयते
शीकयेते
शीकयन्ते
मध्यम
शीकयसे
शीकयेथे
शीकयध्वे
उत्तम
शीकये
शीकयावहे
शीकयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शीक्यते
शीक्येते
शीक्यन्ते
मध्यम
शीक्यसे
शीक्येथे
शीक्यध्वे
उत्तम
शीक्ये
शीक्यावहे
शीक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः