शर्ब् धातुरूपाणि - शर्बँ गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शशर्ब
शशर्बतुः
शशर्बुः
मध्यम
शशर्बिथ
शशर्बथुः
शशर्ब
उत्तम
शशर्ब
शशर्बिव
शशर्बिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शशर्बे
शशर्बाते
शशर्बिरे
मध्यम
शशर्बिषे
शशर्बाथे
शशर्बिध्वे
उत्तम
शशर्बे
शशर्बिवहे
शशर्बिमहे
 


सनादि प्रत्ययाः

उपसर्गाः