शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयिष्यत् / अशब्दयिष्यद्
अशब्दयिष्यताम्
अशब्दयिष्यन्
मध्यम
अशब्दयिष्यः
अशब्दयिष्यतम्
अशब्दयिष्यत
उत्तम
अशब्दयिष्यम्
अशब्दयिष्याव
अशब्दयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयिष्यत
अशब्दयिष्येताम्
अशब्दयिष्यन्त
मध्यम
अशब्दयिष्यथाः
अशब्दयिष्येथाम्
अशब्दयिष्यध्वम्
उत्तम
अशब्दयिष्ये
अशब्दयिष्यावहि
अशब्दयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दिष्यत / अशब्दयिष्यत
अशब्दिष्येताम् / अशब्दयिष्येताम्
अशब्दिष्यन्त / अशब्दयिष्यन्त
मध्यम
अशब्दिष्यथाः / अशब्दयिष्यथाः
अशब्दिष्येथाम् / अशब्दयिष्येथाम्
अशब्दिष्यध्वम् / अशब्दयिष्यध्वम्
उत्तम
अशब्दिष्ये / अशब्दयिष्ये
अशब्दिष्यावहि / अशब्दयिष्यावहि
अशब्दिष्यामहि / अशब्दयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः