शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशशब्दत् / अशशब्दद्
अशशब्दताम्
अशशब्दन्
मध्यम
अशशब्दः
अशशब्दतम्
अशशब्दत
उत्तम
अशशब्दम्
अशशब्दाव
अशशब्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशशब्दत
अशशब्देताम्
अशशब्दन्त
मध्यम
अशशब्दथाः
अशशब्देथाम्
अशशब्दध्वम्
उत्तम
अशशब्दे
अशशब्दावहि
अशशब्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दि
अशब्दिषाताम् / अशब्दयिषाताम्
अशब्दिषत / अशब्दयिषत
मध्यम
अशब्दिष्ठाः / अशब्दयिष्ठाः
अशब्दिषाथाम् / अशब्दयिषाथाम्
अशब्दिढ्वम् / अशब्दयिढ्वम् / अशब्दयिध्वम्
उत्तम
अशब्दिषि / अशब्दयिषि
अशब्दिष्वहि / अशब्दयिष्वहि
अशब्दिष्महि / अशब्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः