शब्द् धातुरूपाणि - शब्दँ भाषणे शब्दक्रियायाम् उपसर्गादाविष्कारे च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयत् / अशब्दयद्
अशब्दयताम्
अशब्दयन्
मध्यम
अशब्दयः
अशब्दयतम्
अशब्दयत
उत्तम
अशब्दयम्
अशब्दयाव
अशब्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्दयत
अशब्दयेताम्
अशब्दयन्त
मध्यम
अशब्दयथाः
अशब्दयेथाम्
अशब्दयध्वम्
उत्तम
अशब्दये
अशब्दयावहि
अशब्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशब्द्यत
अशब्द्येताम्
अशब्द्यन्त
मध्यम
अशब्द्यथाः
अशब्द्येथाम्
अशब्द्यध्वम्
उत्तम
अशब्द्ये
अशब्द्यावहि
अशब्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः