शच् + यङ्लुक् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाशचीति / शाशक्ति
शाशक्तः
शाशचति
मध्यम
शाशचीषि / शाशक्षि
शाशक्थः
शाशक्थ
उत्तम
शाशचीमि / शाशच्मि
शाशच्वः
शाशच्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाशच्यते
शाशच्येते
शाशच्यन्ते
मध्यम
शाशच्यसे
शाशच्येथे
शाशच्यध्वे
उत्तम
शाशच्ये
शाशच्यावहे
शाशच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः