शङ्क् धातुरूपाणि - लृङ् लकारः

शकिँ शङ्कायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशङ्किष्यत
अशङ्किष्येताम्
अशङ्किष्यन्त
मध्यम
अशङ्किष्यथाः
अशङ्किष्येथाम्
अशङ्किष्यध्वम्
उत्तम
अशङ्किष्ये
अशङ्किष्यावहि
अशङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशङ्किष्यत
अशङ्किष्येताम्
अशङ्किष्यन्त
मध्यम
अशङ्किष्यथाः
अशङ्किष्येथाम्
अशङ्किष्यध्वम्
उत्तम
अशङ्किष्ये
अशङ्किष्यावहि
अशङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः