व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याययतात् / व्याययताद् / व्याययतु
व्याययताम्
व्याययन्तु
मध्यम
व्याययतात् / व्याययताद् / व्यायय
व्याययतम्
व्याययत
उत्तम
व्याययानि
व्याययाव
व्याययाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययताम्
व्याययेताम्
व्याययन्ताम्
मध्यम
व्याययस्व
व्याययेथाम्
व्याययध्वम्
उत्तम
व्याययै
व्याययावहै
व्याययामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याय्यताम्
व्याय्येताम्
व्याय्यन्ताम्
मध्यम
व्याय्यस्व
व्याय्येथाम्
व्याय्यध्वम्
उत्तम
व्याय्यै
व्याय्यावहै
व्याय्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः