व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययिष्यत् / अव्याययिष्यद्
अव्याययिष्यताम्
अव्याययिष्यन्
मध्यम
अव्याययिष्यः
अव्याययिष्यतम्
अव्याययिष्यत
उत्तम
अव्याययिष्यम्
अव्याययिष्याव
अव्याययिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययिष्यत
अव्याययिष्येताम्
अव्याययिष्यन्त
मध्यम
अव्याययिष्यथाः
अव्याययिष्येथाम्
अव्याययिष्यध्वम्
उत्तम
अव्याययिष्ये
अव्याययिष्यावहि
अव्याययिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अव्यायिष्यत / अव्याययिष्यत
अव्यायिष्येताम् / अव्याययिष्येताम्
अव्यायिष्यन्त / अव्याययिष्यन्त
मध्यम
अव्यायिष्यथाः / अव्याययिष्यथाः
अव्यायिष्येथाम् / अव्याययिष्येथाम्
अव्यायिष्यध्वम् / अव्याययिष्यध्वम्
उत्तम
अव्यायिष्ये / अव्याययिष्ये
अव्यायिष्यावहि / अव्याययिष्यावहि
अव्यायिष्यामहि / अव्याययिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः