व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययत् / अव्याययद्
अव्याययताम्
अव्याययन्
मध्यम
अव्याययः
अव्याययतम्
अव्याययत
उत्तम
अव्याययम्
अव्याययाव
अव्याययाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अव्याययत
अव्याययेताम्
अव्याययन्त
मध्यम
अव्याययथाः
अव्याययेथाम्
अव्याययध्वम्
उत्तम
अव्यायये
अव्याययावहि
अव्याययामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अव्याय्यत
अव्याय्येताम्
अव्याय्यन्त
मध्यम
अव्याय्यथाः
अव्याय्येथाम्
अव्याय्यध्वम्
उत्तम
अव्याय्ये
अव्याय्यावहि
अव्याय्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः