व्यय् धातुरूपाणि - व्ययँ क्षेपे चत्येके - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्याय्यात् / व्याय्याद्
व्याय्यास्ताम्
व्याय्यासुः
मध्यम
व्याय्याः
व्याय्यास्तम्
व्याय्यास्त
उत्तम
व्याय्यासम्
व्याय्यास्व
व्याय्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्याययिषीष्ट
व्याययिषीयास्ताम्
व्याययिषीरन्
मध्यम
व्याययिषीष्ठाः
व्याययिषीयास्थाम्
व्याययिषीढ्वम् / व्याययिषीध्वम्
उत्तम
व्याययिषीय
व्याययिषीवहि
व्याययिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यायिषीष्ट / व्याययिषीष्ट
व्यायिषीयास्ताम् / व्याययिषीयास्ताम्
व्यायिषीरन् / व्याययिषीरन्
मध्यम
व्यायिषीष्ठाः / व्याययिषीष्ठाः
व्यायिषीयास्थाम् / व्याययिषीयास्थाम्
व्यायिषीढ्वम् / व्यायिषीध्वम् / व्याययिषीढ्वम् / व्याययिषीध्वम्
उत्तम
व्यायिषीय / व्याययिषीय
व्यायिषीवहि / व्याययिषीवहि
व्यायिषीमहि / व्याययिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः