वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयेत् / वर्तयेद् / वर्तेत् / वर्तेद्
वर्तयेताम् / वर्तेताम्
वर्तयेयुः / वर्तेयुः
मध्यम
वर्तयेः / वर्तेः
वर्तयेतम् / वर्तेतम्
वर्तयेत / वर्तेत
उत्तम
वर्तयेयम् / वर्तेयम्
वर्तयेव / वर्तेव
वर्तयेम / वर्तेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयेत / वर्तेत
वर्तयेयाताम् / वर्तेयाताम्
वर्तयेरन् / वर्तेरन्
मध्यम
वर्तयेथाः / वर्तेथाः
वर्तयेयाथाम् / वर्तेयाथाम्
वर्तयेध्वम् / वर्तेध्वम्
उत्तम
वर्तयेय / वर्तेय
वर्तयेवहि / वर्तेवहि
वर्तयेमहि / वर्तेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्त्येत / वृत्येत
वर्त्येयाताम् / वृत्येयाताम्
वर्त्येरन् / वृत्येरन्
मध्यम
वर्त्येथाः / वृत्येथाः
वर्त्येयाथाम् / वृत्येयाथाम्
वर्त्येध्वम् / वृत्येध्वम्
उत्तम
वर्त्येय / वृत्येय
वर्त्येवहि / वृत्येवहि
वर्त्येमहि / वृत्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः