वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिष्यति / वर्तिष्यति
वर्तयिष्यतः / वर्तिष्यतः
वर्तयिष्यन्ति / वर्तिष्यन्ति
मध्यम
वर्तयिष्यसि / वर्तिष्यसि
वर्तयिष्यथः / वर्तिष्यथः
वर्तयिष्यथ / वर्तिष्यथ
उत्तम
वर्तयिष्यामि / वर्तिष्यामि
वर्तयिष्यावः / वर्तिष्यावः
वर्तयिष्यामः / वर्तिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिष्यते / वर्तिष्यते
वर्तयिष्येते / वर्तिष्येते
वर्तयिष्यन्ते / वर्तिष्यन्ते
मध्यम
वर्तयिष्यसे / वर्तिष्यसे
वर्तयिष्येथे / वर्तिष्येथे
वर्तयिष्यध्वे / वर्तिष्यध्वे
उत्तम
वर्तयिष्ये / वर्तिष्ये
वर्तयिष्यावहे / वर्तिष्यावहे
वर्तयिष्यामहे / वर्तिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तिष्यते / वर्तयिष्यते
वर्तिष्येते / वर्तयिष्येते
वर्तिष्यन्ते / वर्तयिष्यन्ते
मध्यम
वर्तिष्यसे / वर्तयिष्यसे
वर्तिष्येथे / वर्तयिष्येथे
वर्तिष्यध्वे / वर्तयिष्यध्वे
उत्तम
वर्तिष्ये / वर्तयिष्ये
वर्तिष्यावहे / वर्तयिष्यावहे
वर्तिष्यामहे / वर्तयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः