वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासि / वर्तितासि
वर्तयितास्थः / वर्तितास्थः
वर्तयितास्थ / वर्तितास्थ
उत्तम
वर्तयितास्मि / वर्तितास्मि
वर्तयितास्वः / वर्तितास्वः
वर्तयितास्मः / वर्तितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासे / वर्तितासे
वर्तयितासाथे / वर्तितासाथे
वर्तयिताध्वे / वर्तिताध्वे
उत्तम
वर्तयिताहे / वर्तिताहे
वर्तयितास्वहे / वर्तितास्वहे
वर्तयितास्महे / वर्तितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तिता / वर्तयिता
वर्तितारौ / वर्तयितारौ
वर्तितारः / वर्तयितारः
मध्यम
वर्तितासे / वर्तयितासे
वर्तितासाथे / वर्तयितासाथे
वर्तिताध्वे / वर्तयिताध्वे
उत्तम
वर्तिताहे / वर्तयिताहे
वर्तितास्वहे / वर्तयितास्वहे
वर्तितास्महे / वर्तयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः