वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववर्तत् / अववर्तद् / अवर्तीत् / अवर्तीद् / अवीवृतत् / अवीवृतद्
अववर्तताम् / अवर्तिष्टाम् / अवीवृतताम्
अववर्तन् / अवर्तिषुः / अवीवृतन्
मध्यम
अववर्तः / अवर्तीः / अवीवृतः
अववर्ततम् / अवर्तिष्टम् / अवीवृततम्
अववर्तत / अवर्तिष्ट / अवीवृतत
उत्तम
अववर्तम् / अवर्तिषम् / अवीवृतम्
अववर्ताव / अवर्तिष्व / अवीवृताव
अववर्ताम / अवर्तिष्म / अवीवृताम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववर्तत / अवर्तिष्ट / अवीवृतत
अववर्तेताम् / अवर्तिषाताम् / अवीवृतेताम्
अववर्तन्त / अवर्तिषत / अवीवृतन्त
मध्यम
अववर्तथाः / अवर्तिष्ठाः / अवीवृतथाः
अववर्तेथाम् / अवर्तिषाथाम् / अवीवृतेथाम्
अववर्तध्वम् / अवर्तिढ्वम् / अवीवृतध्वम्
उत्तम
अववर्ते / अवर्तिषि / अवीवृते
अववर्तावहि / अवर्तिष्वहि / अवीवृतावहि
अववर्तामहि / अवर्तिष्महि / अवीवृतामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्ति / अवृति
अवर्तिषाताम् / अवर्तयिषाताम् / अवृतिषाताम् / अवृतयिषाताम्
अवर्तिषत / अवर्तयिषत / अवृतिषत / अवृतयिषत
मध्यम
अवर्तिष्ठाः / अवर्तयिष्ठाः / अवृतिष्ठाः / अवृतयिष्ठाः
अवर्तिषाथाम् / अवर्तयिषाथाम् / अवृतिषाथाम् / अवृतयिषाथाम्
अवर्तिढ्वम् / अवर्तयिढ्वम् / अवर्तयिध्वम् / अवृतिढ्वम् / अवृतयिढ्वम् / अवृतयिध्वम्
उत्तम
अवर्तिषि / अवर्तयिषि / अवृतिषि / अवृतयिषि
अवर्तिष्वहि / अवर्तयिष्वहि / अवृतिष्वहि / अवृतयिष्वहि
अवर्तिष्महि / अवर्तयिष्महि / अवृतिष्महि / अवृतयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः