वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चकार / वर्तयांचकार / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववर्त
वर्तयाञ्चक्रतुः / वर्तयांचक्रतुः / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृततुः
वर्तयाञ्चक्रुः / वर्तयांचक्रुः / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतुः
मध्यम
वर्तयाञ्चकर्थ / वर्तयांचकर्थ / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववर्तिथ
वर्तयाञ्चक्रथुः / वर्तयांचक्रथुः / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृतथुः
वर्तयाञ्चक्र / वर्तयांचक्र / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृत
उत्तम
वर्तयाञ्चकर / वर्तयांचकर / वर्तयाञ्चकार / वर्तयांचकार / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववर्त
वर्तयाञ्चकृव / वर्तयांचकृव / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिव
वर्तयाञ्चकृम / वर्तयांचकृम / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूवे / वर्तयांबभूवे / वर्तयामाहे / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवाते / वर्तयांबभूवाते / वर्तयामासाते / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूविरे / वर्तयांबभूविरे / वर्तयामासिरे / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविषे / वर्तयांबभूविषे / वर्तयामासिषे / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवाथे / वर्तयांबभूवाथे / वर्तयामासाथे / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूविध्वे / वर्तयांबभूविध्वे / वर्तयाम्बभूविढ्वे / वर्तयांबभूविढ्वे / वर्तयामासिध्वे / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूवे / वर्तयांबभूवे / वर्तयामाहे / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविवहे / वर्तयांबभूविवहे / वर्तयामासिवहे / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविमहे / वर्तयांबभूविमहे / वर्तयामासिमहे / ववृतिमहे
 


सनादि प्रत्ययाः

उपसर्गाः