वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयति / वर्तति
वर्तयतः / वर्ततः
वर्तयन्ति / वर्तन्ति
मध्यम
वर्तयसि / वर्तसि
वर्तयथः / वर्तथः
वर्तयथ / वर्तथ
उत्तम
वर्तयामि / वर्तामि
वर्तयावः / वर्तावः
वर्तयामः / वर्तामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयते / वर्तते
वर्तयेते / वर्तेते
वर्तयन्ते / वर्तन्ते
मध्यम
वर्तयसे / वर्तसे
वर्तयेथे / वर्तेथे
वर्तयध्वे / वर्तध्वे
उत्तम
वर्तये / वर्ते
वर्तयावहे / वर्तावहे
वर्तयामहे / वर्तामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्त्यते / वृत्यते
वर्त्येते / वृत्येते
वर्त्यन्ते / वृत्यन्ते
मध्यम
वर्त्यसे / वृत्यसे
वर्त्येथे / वृत्येथे
वर्त्यध्वे / वृत्यध्वे
उत्तम
वर्त्ये / वृत्ये
वर्त्यावहे / वृत्यावहे
वर्त्यामहे / वृत्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः