वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवर्तयत् / अवर्तयद् / अवर्तत् / अवर्तद्
अवर्तयताम् / अवर्तताम्
अवर्तयन् / अवर्तन्
मध्यम
अवर्तयः / अवर्तः
अवर्तयतम् / अवर्ततम्
अवर्तयत / अवर्तत
उत्तम
अवर्तयम् / अवर्तम्
अवर्तयाव / अवर्ताव
अवर्तयाम / अवर्ताम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्तयत / अवर्तत
अवर्तयेताम् / अवर्तेताम्
अवर्तयन्त / अवर्तन्त
मध्यम
अवर्तयथाः / अवर्तथाः
अवर्तयेथाम् / अवर्तेथाम्
अवर्तयध्वम् / अवर्तध्वम्
उत्तम
अवर्तये / अवर्ते
अवर्तयावहि / अवर्तावहि
अवर्तयामहि / अवर्तामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्त्यत / अवृत्यत
अवर्त्येताम् / अवृत्येताम्
अवर्त्यन्त / अवृत्यन्त
मध्यम
अवर्त्यथाः / अवृत्यथाः
अवर्त्येथाम् / अवृत्येथाम्
अवर्त्यध्वम् / अवृत्यध्वम्
उत्तम
अवर्त्ये / अवृत्ये
अवर्त्यावहि / अवृत्यावहि
अवर्त्यामहि / अवृत्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः