वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्त्यात् / वर्त्याद् / वृत्यात् / वृत्याद्
वर्त्यास्ताम् / वृत्यास्ताम्
वर्त्यासुः / वृत्यासुः
मध्यम
वर्त्याः / वृत्याः
वर्त्यास्तम् / वृत्यास्तम्
वर्त्यास्त / वृत्यास्त
उत्तम
वर्त्यासम् / वृत्यासम्
वर्त्यास्व / वृत्यास्व
वर्त्यास्म / वृत्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिषीष्ट / वर्तिषीष्ट
वर्तयिषीयास्ताम् / वर्तिषीयास्ताम्
वर्तयिषीरन् / वर्तिषीरन्
मध्यम
वर्तयिषीष्ठाः / वर्तिषीष्ठाः
वर्तयिषीयास्थाम् / वर्तिषीयास्थाम्
वर्तयिषीढ्वम् / वर्तयिषीध्वम् / वर्तिषीध्वम्
उत्तम
वर्तयिषीय / वर्तिषीय
वर्तयिषीवहि / वर्तिषीवहि
वर्तयिषीमहि / वर्तिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तिषीष्ट / वर्तयिषीष्ट
वर्तिषीयास्ताम् / वर्तयिषीयास्ताम्
वर्तिषीरन् / वर्तयिषीरन्
मध्यम
वर्तिषीष्ठाः / वर्तयिषीष्ठाः
वर्तिषीयास्थाम् / वर्तयिषीयास्थाम्
वर्तिषीध्वम् / वर्तयिषीढ्वम् / वर्तयिषीध्वम्
उत्तम
वर्तिषीय / वर्तयिषीय
वर्तिषीवहि / वर्तयिषीवहि
वर्तिषीमहि / वर्तयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः