वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरयताम्
वीरयेताम्
वीरयन्ताम्
मध्यम
वीरयस्व
वीरयेथाम्
वीरयध्वम्
उत्तम
वीरयै
वीरयावहै
वीरयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीर्यताम्
वीर्येताम्
वीर्यन्ताम्
मध्यम
वीर्यस्व
वीर्येथाम्
वीर्यध्वम्
उत्तम
वीर्यै
वीर्यावहै
वीर्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः