वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरयिष्यते
वीरयिष्येते
वीरयिष्यन्ते
मध्यम
वीरयिष्यसे
वीरयिष्येथे
वीरयिष्यध्वे
उत्तम
वीरयिष्ये
वीरयिष्यावहे
वीरयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरिष्यते / वीरयिष्यते
वीरिष्येते / वीरयिष्येते
वीरिष्यन्ते / वीरयिष्यन्ते
मध्यम
वीरिष्यसे / वीरयिष्यसे
वीरिष्येथे / वीरयिष्येथे
वीरिष्यध्वे / वीरयिष्यध्वे
उत्तम
वीरिष्ये / वीरयिष्ये
वीरिष्यावहे / वीरयिष्यावहे
वीरिष्यामहे / वीरयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः