वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीरयिष्यत
अवीरयिष्येताम्
अवीरयिष्यन्त
मध्यम
अवीरयिष्यथाः
अवीरयिष्येथाम्
अवीरयिष्यध्वम्
उत्तम
अवीरयिष्ये
अवीरयिष्यावहि
अवीरयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीरिष्यत / अवीरयिष्यत
अवीरिष्येताम् / अवीरयिष्येताम्
अवीरिष्यन्त / अवीरयिष्यन्त
मध्यम
अवीरिष्यथाः / अवीरयिष्यथाः
अवीरिष्येथाम् / अवीरयिष्येथाम्
अवीरिष्यध्वम् / अवीरयिष्यध्वम्
उत्तम
अवीरिष्ये / अवीरयिष्ये
अवीरिष्यावहि / अवीरयिष्यावहि
अवीरिष्यामहि / अवीरयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः