वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरयिता
वीरयितारौ
वीरयितारः
मध्यम
वीरयितासे
वीरयितासाथे
वीरयिताध्वे
उत्तम
वीरयिताहे
वीरयितास्वहे
वीरयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरिता / वीरयिता
वीरितारौ / वीरयितारौ
वीरितारः / वीरयितारः
मध्यम
वीरितासे / वीरयितासे
वीरितासाथे / वीरयितासाथे
वीरिताध्वे / वीरयिताध्वे
उत्तम
वीरिताहे / वीरयिताहे
वीरितास्वहे / वीरयितास्वहे
वीरितास्महे / वीरयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः