वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविवीरत
अविवीरेताम्
अविवीरन्त
मध्यम
अविवीरथाः
अविवीरेथाम्
अविवीरध्वम्
उत्तम
अविवीरे
अविवीरावहि
अविवीरामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीरि
अवीरिषाताम् / अवीरयिषाताम्
अवीरिषत / अवीरयिषत
मध्यम
अवीरिष्ठाः / अवीरयिष्ठाः
अवीरिषाथाम् / अवीरयिषाथाम्
अवीरिढ्वम् / अवीरिध्वम् / अवीरयिढ्वम् / अवीरयिध्वम्
उत्तम
अवीरिषि / अवीरयिषि
अवीरिष्वहि / अवीरयिष्वहि
अवीरिष्महि / अवीरयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः