वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवतुः / वीरयांबभूवतुः / वीरयामासतुः
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूवुः / वीरयांबभूवुः / वीरयामासुः
मध्यम
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविथ / वीरयांबभूविथ / वीरयामासिथ
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवथुः / वीरयांबभूवथुः / वीरयामासथुः
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
उत्तम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूव / वीरयांबभूव / वीरयामास
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविव / वीरयांबभूविव / वीरयामासिव
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविम / वीरयांबभूविम / वीरयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवाते / वीरयांबभूवाते / वीरयामासाते
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूविरे / वीरयांबभूविरे / वीरयामासिरे
मध्यम
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविषे / वीरयांबभूविषे / वीरयामासिषे
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवाथे / वीरयांबभूवाथे / वीरयामासाथे
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूविध्वे / वीरयांबभूविध्वे / वीरयाम्बभूविढ्वे / वीरयांबभूविढ्वे / वीरयामासिध्वे
उत्तम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविवहे / वीरयांबभूविवहे / वीरयामासिवहे
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविमहे / वीरयांबभूविमहे / वीरयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः