वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीरयत
अवीरयेताम्
अवीरयन्त
मध्यम
अवीरयथाः
अवीरयेथाम्
अवीरयध्वम्
उत्तम
अवीरये
अवीरयावहि
अवीरयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीर्यत
अवीर्येताम्
अवीर्यन्त
मध्यम
अवीर्यथाः
अवीर्येथाम्
अवीर्यध्वम्
उत्तम
अवीर्ये
अवीर्यावहि
अवीर्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः