वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरयिषीष्ट
वीरयिषीयास्ताम्
वीरयिषीरन्
मध्यम
वीरयिषीष्ठाः
वीरयिषीयास्थाम्
वीरयिषीढ्वम् / वीरयिषीध्वम्
उत्तम
वीरयिषीय
वीरयिषीवहि
वीरयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वीरिषीष्ट / वीरयिषीष्ट
वीरिषीयास्ताम् / वीरयिषीयास्ताम्
वीरिषीरन् / वीरयिषीरन्
मध्यम
वीरिषीष्ठाः / वीरयिषीष्ठाः
वीरिषीयास्थाम् / वीरयिषीयास्थाम्
वीरिषीढ्वम् / वीरिषीध्वम् / वीरयिषीढ्वम् / वीरयिषीध्वम्
उत्तम
वीरिषीय / वीरयिषीय
वीरिषीवहि / वीरयिषीवहि
वीरिषीमहि / वीरयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः