वि + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विस्वर्दिष्यते
विस्वर्दिष्येते
विस्वर्दिष्यन्ते
मध्यम
विस्वर्दिष्यसे
विस्वर्दिष्येथे
विस्वर्दिष्यध्वे
उत्तम
विस्वर्दिष्ये
विस्वर्दिष्यावहे
विस्वर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विस्वर्दिष्यते
विस्वर्दिष्येते
विस्वर्दिष्यन्ते
मध्यम
विस्वर्दिष्यसे
विस्वर्दिष्येथे
विस्वर्दिष्यध्वे
उत्तम
विस्वर्दिष्ये
विस्वर्दिष्यावहे
विस्वर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः