वि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यरङ्घत
व्यरङ्घेताम्
व्यरङ्घन्त
मध्यम
व्यरङ्घथाः
व्यरङ्घेथाम्
व्यरङ्घध्वम्
उत्तम
व्यरङ्घे
व्यरङ्घावहि
व्यरङ्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यरङ्घ्यत
व्यरङ्घ्येताम्
व्यरङ्घ्यन्त
मध्यम
व्यरङ्घ्यथाः
व्यरङ्घ्येथाम्
व्यरङ्घ्यध्वम्
उत्तम
व्यरङ्घ्ये
व्यरङ्घ्यावहि
व्यरङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः