वि + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यमाखीत् / व्यमाखीद् / व्यमखीत् / व्यमखीद्
व्यमाखिष्टाम् / व्यमखिष्टाम्
व्यमाखिषुः / व्यमखिषुः
मध्यम
व्यमाखीः / व्यमखीः
व्यमाखिष्टम् / व्यमखिष्टम्
व्यमाखिष्ट / व्यमखिष्ट
उत्तम
व्यमाखिषम् / व्यमखिषम्
व्यमाखिष्व / व्यमखिष्व
व्यमाखिष्म / व्यमखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यमाखि
व्यमखिषाताम्
व्यमखिषत
मध्यम
व्यमखिष्ठाः
व्यमखिषाथाम्
व्यमखिढ्वम्
उत्तम
व्यमखिषि
व्यमखिष्वहि
व्यमखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः