वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यघघिष्यत् / व्यघघिष्यद्
व्यघघिष्यताम्
व्यघघिष्यन्
मध्यम
व्यघघिष्यः
व्यघघिष्यतम्
व्यघघिष्यत
उत्तम
व्यघघिष्यम्
व्यघघिष्याव
व्यघघिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यघघिष्यत
व्यघघिष्येताम्
व्यघघिष्यन्त
मध्यम
व्यघघिष्यथाः
व्यघघिष्येथाम्
व्यघघिष्यध्वम्
उत्तम
व्यघघिष्ये
व्यघघिष्यावहि
व्यघघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः