विल् धातुरूपाणि - विलँ क्षेपे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्रतुः / वेलयांचक्रतुः / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रुः / वेलयांचक्रुः / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकर्थ / वेलयांचकर्थ / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्रथुः / वेलयांचक्रथुः / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चक्र / वेलयांचक्र / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चकर / वेलयांचकर / वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृव / वेलयांचकृव / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृम / वेलयांचकृम / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चक्राते / वेलयांचक्राते / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयाञ्चक्रिरे / वेलयांचक्रिरे / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम
वेलयाञ्चकृषे / वेलयांचकृषे / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयाञ्चक्राथे / वेलयांचक्राथे / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयाञ्चकृढ्वे / वेलयांचकृढ्वे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयाञ्चकृवहे / वेलयांचकृवहे / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयाञ्चकृमहे / वेलयांचकृमहे / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूवे / वेलयांबभूवे / वेलयामाहे
वेलयाञ्चक्राते / वेलयांचक्राते / वेलयाम्बभूवाते / वेलयांबभूवाते / वेलयामासाते
वेलयाञ्चक्रिरे / वेलयांचक्रिरे / वेलयाम्बभूविरे / वेलयांबभूविरे / वेलयामासिरे
मध्यम
वेलयाञ्चकृषे / वेलयांचकृषे / वेलयाम्बभूविषे / वेलयांबभूविषे / वेलयामासिषे
वेलयाञ्चक्राथे / वेलयांचक्राथे / वेलयाम्बभूवाथे / वेलयांबभूवाथे / वेलयामासाथे
वेलयाञ्चकृढ्वे / वेलयांचकृढ्वे / वेलयाम्बभूविध्वे / वेलयांबभूविध्वे / वेलयाम्बभूविढ्वे / वेलयांबभूविढ्वे / वेलयामासिध्वे
उत्तम
वेलयाञ्चक्रे / वेलयांचक्रे / वेलयाम्बभूवे / वेलयांबभूवे / वेलयामाहे
वेलयाञ्चकृवहे / वेलयांचकृवहे / वेलयाम्बभूविवहे / वेलयांबभूविवहे / वेलयामासिवहे
वेलयाञ्चकृमहे / वेलयांचकृमहे / वेलयाम्बभूविमहे / वेलयांबभूविमहे / वेलयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः