विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - रुधादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अविनक् / अविनग्
अविङ्क्ताम्
अविञ्जन्
मध्यम
अविनक् / अविनग्
अविङ्क्तम्
अविङ्क्त
उत्तम
अविनजम्
अविञ्ज्व
अविञ्ज्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अविज्यत
अविज्येताम्
अविज्यन्त
मध्यम
अविज्यथाः
अविज्येथाम्
अविज्यध्वम्
उत्तम
अविज्ये
अविज्यावहि
अविज्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः