वस्क् + णिच् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववस्कत् / अववस्कद्
अववस्कताम्
अववस्कन्
मध्यम
अववस्कः
अववस्कतम्
अववस्कत
उत्तम
अववस्कम्
अववस्काव
अववस्काम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववस्कत
अववस्केताम्
अववस्कन्त
मध्यम
अववस्कथाः
अववस्केथाम्
अववस्कध्वम्
उत्तम
अववस्के
अववस्कावहि
अववस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवस्कि
अवस्किषाताम् / अवस्कयिषाताम्
अवस्किषत / अवस्कयिषत
मध्यम
अवस्किष्ठाः / अवस्कयिष्ठाः
अवस्किषाथाम् / अवस्कयिषाथाम्
अवस्किढ्वम् / अवस्कयिढ्वम् / अवस्कयिध्वम्
उत्तम
अवस्किषि / अवस्कयिषि
अवस्किष्वहि / अवस्कयिष्वहि
अवस्किष्महि / अवस्कयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः