वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चक्रतुः / विवल्गिषांचक्रतुः / विवल्गिषाम्बभूवतुः / विवल्गिषांबभूवतुः / विवल्गिषामासतुः
विवल्गिषाञ्चक्रुः / विवल्गिषांचक्रुः / विवल्गिषाम्बभूवुः / विवल्गिषांबभूवुः / विवल्गिषामासुः
मध्यम
विवल्गिषाञ्चकर्थ / विवल्गिषांचकर्थ / विवल्गिषाम्बभूविथ / विवल्गिषांबभूविथ / विवल्गिषामासिथ
विवल्गिषाञ्चक्रथुः / विवल्गिषांचक्रथुः / विवल्गिषाम्बभूवथुः / विवल्गिषांबभूवथुः / विवल्गिषामासथुः
विवल्गिषाञ्चक्र / विवल्गिषांचक्र / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
उत्तम
विवल्गिषाञ्चकर / विवल्गिषांचकर / विवल्गिषाञ्चकार / विवल्गिषांचकार / विवल्गिषाम्बभूव / विवल्गिषांबभूव / विवल्गिषामास
विवल्गिषाञ्चकृव / विवल्गिषांचकृव / विवल्गिषाम्बभूविव / विवल्गिषांबभूविव / विवल्गिषामासिव
विवल्गिषाञ्चकृम / विवल्गिषांचकृम / विवल्गिषाम्बभूविम / विवल्गिषांबभूविम / विवल्गिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषाञ्चक्राते / विवल्गिषांचक्राते / विवल्गिषाम्बभूवाते / विवल्गिषांबभूवाते / विवल्गिषामासाते
विवल्गिषाञ्चक्रिरे / विवल्गिषांचक्रिरे / विवल्गिषाम्बभूविरे / विवल्गिषांबभूविरे / विवल्गिषामासिरे
मध्यम
विवल्गिषाञ्चकृषे / विवल्गिषांचकृषे / विवल्गिषाम्बभूविषे / विवल्गिषांबभूविषे / विवल्गिषामासिषे
विवल्गिषाञ्चक्राथे / विवल्गिषांचक्राथे / विवल्गिषाम्बभूवाथे / विवल्गिषांबभूवाथे / विवल्गिषामासाथे
विवल्गिषाञ्चकृढ्वे / विवल्गिषांचकृढ्वे / विवल्गिषाम्बभूविध्वे / विवल्गिषांबभूविध्वे / विवल्गिषाम्बभूविढ्वे / विवल्गिषांबभूविढ्वे / विवल्गिषामासिध्वे
उत्तम
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषाञ्चकृवहे / विवल्गिषांचकृवहे / विवल्गिषाम्बभूविवहे / विवल्गिषांबभूविवहे / विवल्गिषामासिवहे
विवल्गिषाञ्चकृमहे / विवल्गिषांचकृमहे / विवल्गिषाम्बभूविमहे / विवल्गिषांबभूविमहे / विवल्गिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः