वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्चत
अवर्चेताम्
अवर्चन्त
मध्यम
अवर्चथाः
अवर्चेथाम्
अवर्चध्वम्
उत्तम
अवर्चे
अवर्चावहि
अवर्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्च्यत
अवर्च्येताम्
अवर्च्यन्त
मध्यम
अवर्च्यथाः
अवर्च्येथाम्
अवर्च्यध्वम्
उत्तम
अवर्च्ये
अवर्च्यावहि
अवर्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः