वन्द् + यङ्लुक् धातुरूपाणि - लोट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वावत्तात् / वावत्ताद् / वावन्दीतु / वावन्तु / वावन्त्तु
वावत्ताम्
वावदतु
मध्यम
वावत्तात् / वावत्ताद् / वावद्धि
वावत्तम्
वावत्त
उत्तम
वावन्दानि
वावन्दाव
वावन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वावद्यताम्
वावद्येताम्
वावद्यन्ताम्
मध्यम
वावद्यस्व
वावद्येथाम्
वावद्यध्वम्
उत्तम
वावद्यै
वावद्यावहै
वावद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः