वन्द् + णिच् धातुरूपाणि - लङ् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवन्दयत् / अवन्दयद्
अवन्दयताम्
अवन्दयन्
मध्यम
अवन्दयः
अवन्दयतम्
अवन्दयत
उत्तम
अवन्दयम्
अवन्दयाव
अवन्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवन्दयत
अवन्दयेताम्
अवन्दयन्त
मध्यम
अवन्दयथाः
अवन्दयेथाम्
अवन्दयध्वम्
उत्तम
अवन्दये
अवन्दयावहि
अवन्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवन्द्यत
अवन्द्येताम्
अवन्द्यन्त
मध्यम
अवन्द्यथाः
अवन्द्येथाम्
अवन्द्यध्वम्
उत्तम
अवन्द्ये
अवन्द्यावहि
अवन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः