वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयतात् / वादयताद् / वादयतु / वदतात् / वदताद् / वदतु
वादयताम् / वदताम्
वादयन्तु / वदन्तु
मध्यम
वादयतात् / वादयताद् / वादय / वदतात् / वदताद् / वद
वादयतम् / वदतम्
वादयत / वदत
उत्तम
वादयानि / वदानि
वादयाव / वदाव
वादयाम / वदाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयताम् / वदताम्
वादयेताम् / वदेताम्
वादयन्ताम् / वदन्ताम्
मध्यम
वादयस्व / वदस्व
वादयेथाम् / वदेथाम्
वादयध्वम् / वदध्वम्
उत्तम
वादयै / वदै
वादयावहै / वदावहै
वादयामहै / वदामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वाद्यताम् / उद्यताम्
वाद्येताम् / उद्येताम्
वाद्यन्ताम् / उद्यन्ताम्
मध्यम
वाद्यस्व / उद्यस्व
वाद्येथाम् / उद्येथाम्
वाद्यध्वम् / उद्यध्वम्
उत्तम
वाद्यै / उद्यै
वाद्यावहै / उद्यावहै
वाद्यामहै / उद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः