वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयिष्यति / वदिष्यति
वादयिष्यतः / वदिष्यतः
वादयिष्यन्ति / वदिष्यन्ति
मध्यम
वादयिष्यसि / वदिष्यसि
वादयिष्यथः / वदिष्यथः
वादयिष्यथ / वदिष्यथ
उत्तम
वादयिष्यामि / वदिष्यामि
वादयिष्यावः / वदिष्यावः
वादयिष्यामः / वदिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयिष्यते / वदिष्यते
वादयिष्येते / वदिष्येते
वादयिष्यन्ते / वदिष्यन्ते
मध्यम
वादयिष्यसे / वदिष्यसे
वादयिष्येथे / वदिष्येथे
वादयिष्यध्वे / वदिष्यध्वे
उत्तम
वादयिष्ये / वदिष्ये
वादयिष्यावहे / वदिष्यावहे
वादयिष्यामहे / वदिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादिष्यते / वादयिष्यते / वदिष्यते
वादिष्येते / वादयिष्येते / वदिष्येते
वादिष्यन्ते / वादयिष्यन्ते / वदिष्यन्ते
मध्यम
वादिष्यसे / वादयिष्यसे / वदिष्यसे
वादिष्येथे / वादयिष्येथे / वदिष्येथे
वादिष्यध्वे / वादयिष्यध्वे / वदिष्यध्वे
उत्तम
वादिष्ये / वादयिष्ये / वदिष्ये
वादिष्यावहे / वादयिष्यावहे / वदिष्यावहे
वादिष्यामहे / वादयिष्यामहे / वदिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः