वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वादयिता / वदिता
वादयितारौ / वदितारौ
वादयितारः / वदितारः
मध्यम
वादयितासि / वदितासि
वादयितास्थः / वदितास्थः
वादयितास्थ / वदितास्थ
उत्तम
वादयितास्मि / वदितास्मि
वादयितास्वः / वदितास्वः
वादयितास्मः / वदितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादयिता / वदिता
वादयितारौ / वदितारौ
वादयितारः / वदितारः
मध्यम
वादयितासे / वदितासे
वादयितासाथे / वदितासाथे
वादयिताध्वे / वदिताध्वे
उत्तम
वादयिताहे / वदिताहे
वादयितास्वहे / वदितास्वहे
वादयितास्महे / वदितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वादिता / वादयिता / वदिता
वादितारौ / वादयितारौ / वदितारौ
वादितारः / वादयितारः / वदितारः
मध्यम
वादितासे / वादयितासे / वदितासे
वादितासाथे / वादयितासाथे / वदितासाथे
वादिताध्वे / वादयिताध्वे / वदिताध्वे
उत्तम
वादिताहे / वादयिताहे / वदिताहे
वादितास्वहे / वादयितास्वहे / वदितास्वहे
वादितास्महे / वादयितास्महे / वदितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः