वद् धातुरूपाणि - वदँ सन्देशवचने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवीवदत् / अवीवदद् / अवादीत् / अवादीद्
अवीवदताम् / अवादिष्टाम्
अवीवदन् / अवादिषुः
मध्यम
अवीवदः / अवादीः
अवीवदतम् / अवादिष्टम्
अवीवदत / अवादिष्ट
उत्तम
अवीवदम् / अवादिषम्
अवीवदाव / अवादिष्व
अवीवदाम / अवादिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवीवदत / अवदिष्ट
अवीवदेताम् / अवदिषाताम्
अवीवदन्त / अवदिषत
मध्यम
अवीवदथाः / अवदिष्ठाः
अवीवदेथाम् / अवदिषाथाम्
अवीवदध्वम् / अवदिढ्वम्
उत्तम
अवीवदे / अवदिषि
अवीवदावहि / अवदिष्वहि
अवीवदामहि / अवदिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवादि
अवादिषाताम् / अवादयिषाताम् / अवदिषाताम्
अवादिषत / अवादयिषत / अवदिषत
मध्यम
अवादिष्ठाः / अवादयिष्ठाः / अवदिष्ठाः
अवादिषाथाम् / अवादयिषाथाम् / अवदिषाथाम्
अवादिढ्वम् / अवादयिढ्वम् / अवादयिध्वम् / अवदिढ्वम्
उत्तम
अवादिषि / अवादयिषि / अवदिषि
अवादिष्वहि / अवादयिष्वहि / अवदिष्वहि
अवादिष्महि / अवादयिष्महि / अवदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः